Declension table of aṅkakaraṇa

Deva

NeuterSingularDualPlural
Nominativeaṅkakaraṇam aṅkakaraṇe aṅkakaraṇāni
Vocativeaṅkakaraṇa aṅkakaraṇe aṅkakaraṇāni
Accusativeaṅkakaraṇam aṅkakaraṇe aṅkakaraṇāni
Instrumentalaṅkakaraṇena aṅkakaraṇābhyām aṅkakaraṇaiḥ
Dativeaṅkakaraṇāya aṅkakaraṇābhyām aṅkakaraṇebhyaḥ
Ablativeaṅkakaraṇāt aṅkakaraṇābhyām aṅkakaraṇebhyaḥ
Genitiveaṅkakaraṇasya aṅkakaraṇayoḥ aṅkakaraṇānām
Locativeaṅkakaraṇe aṅkakaraṇayoḥ aṅkakaraṇeṣu

Compound aṅkakaraṇa -

Adverb -aṅkakaraṇam -aṅkakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria