सुबन्तावली ?अङ्कगता

Roma

स्त्रीएकद्विबहु
प्रथमाअङ्कगता अङ्कगते अङ्कगताः
सम्बोधनम्अङ्कगते अङ्कगते अङ्कगताः
द्वितीयाअङ्कगताम् अङ्कगते अङ्कगताः
तृतीयाअङ्कगतया अङ्कगताभ्याम् अङ्कगताभिः
चतुर्थीअङ्कगतायै अङ्कगताभ्याम् अङ्कगताभ्यः
पञ्चमीअङ्कगतायाः अङ्कगताभ्याम् अङ्कगताभ्यः
षष्ठीअङ्कगतायाः अङ्कगतयोः अङ्कगतानाम्
सप्तमीअङ्कगतायाम् अङ्कगतयोः अङ्कगतासु

अव्यय ॰अङ्कगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria