सुबन्तावली ?अङ्कगत

Roma

पुमान्एकद्विबहु
प्रथमाअङ्कगतः अङ्कगतौ अङ्कगताः
सम्बोधनम्अङ्कगत अङ्कगतौ अङ्कगताः
द्वितीयाअङ्कगतम् अङ्कगतौ अङ्कगतान्
तृतीयाअङ्कगतेन अङ्कगताभ्याम् अङ्कगतैः अङ्कगतेभिः
चतुर्थीअङ्कगताय अङ्कगताभ्याम् अङ्कगतेभ्यः
पञ्चमीअङ्कगतात् अङ्कगताभ्याम् अङ्कगतेभ्यः
षष्ठीअङ्कगतस्य अङ्कगतयोः अङ्कगतानाम्
सप्तमीअङ्कगते अङ्कगतयोः अङ्कगतेषु

समास अङ्कगत

अव्यय ॰अङ्कगतम् ॰अङ्कगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria