Declension table of ?aṅkṣyat

Deva

NeuterSingularDualPlural
Nominativeaṅkṣyat aṅkṣyantī aṅkṣyatī aṅkṣyanti
Vocativeaṅkṣyat aṅkṣyantī aṅkṣyatī aṅkṣyanti
Accusativeaṅkṣyat aṅkṣyantī aṅkṣyatī aṅkṣyanti
Instrumentalaṅkṣyatā aṅkṣyadbhyām aṅkṣyadbhiḥ
Dativeaṅkṣyate aṅkṣyadbhyām aṅkṣyadbhyaḥ
Ablativeaṅkṣyataḥ aṅkṣyadbhyām aṅkṣyadbhyaḥ
Genitiveaṅkṣyataḥ aṅkṣyatoḥ aṅkṣyatām
Locativeaṅkṣyati aṅkṣyatoḥ aṅkṣyatsu

Adverb -aṅkṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria