Declension table of ?aṅkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṅkṣyamāṇā aṅkṣyamāṇe aṅkṣyamāṇāḥ
Vocativeaṅkṣyamāṇe aṅkṣyamāṇe aṅkṣyamāṇāḥ
Accusativeaṅkṣyamāṇām aṅkṣyamāṇe aṅkṣyamāṇāḥ
Instrumentalaṅkṣyamāṇayā aṅkṣyamāṇābhyām aṅkṣyamāṇābhiḥ
Dativeaṅkṣyamāṇāyai aṅkṣyamāṇābhyām aṅkṣyamāṇābhyaḥ
Ablativeaṅkṣyamāṇāyāḥ aṅkṣyamāṇābhyām aṅkṣyamāṇābhyaḥ
Genitiveaṅkṣyamāṇāyāḥ aṅkṣyamāṇayoḥ aṅkṣyamāṇānām
Locativeaṅkṣyamāṇāyām aṅkṣyamāṇayoḥ aṅkṣyamāṇāsu

Adverb -aṅkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria