Declension table of ?aṅkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaṅkṣyamāṇam aṅkṣyamāṇe aṅkṣyamāṇāni
Vocativeaṅkṣyamāṇa aṅkṣyamāṇe aṅkṣyamāṇāni
Accusativeaṅkṣyamāṇam aṅkṣyamāṇe aṅkṣyamāṇāni
Instrumentalaṅkṣyamāṇena aṅkṣyamāṇābhyām aṅkṣyamāṇaiḥ
Dativeaṅkṣyamāṇāya aṅkṣyamāṇābhyām aṅkṣyamāṇebhyaḥ
Ablativeaṅkṣyamāṇāt aṅkṣyamāṇābhyām aṅkṣyamāṇebhyaḥ
Genitiveaṅkṣyamāṇasya aṅkṣyamāṇayoḥ aṅkṣyamāṇānām
Locativeaṅkṣyamāṇe aṅkṣyamāṇayoḥ aṅkṣyamāṇeṣu

Compound aṅkṣyamāṇa -

Adverb -aṅkṣyamāṇam -aṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria