Declension table of ?aṅgyamāna

Deva

MasculineSingularDualPlural
Nominativeaṅgyamānaḥ aṅgyamānau aṅgyamānāḥ
Vocativeaṅgyamāna aṅgyamānau aṅgyamānāḥ
Accusativeaṅgyamānam aṅgyamānau aṅgyamānān
Instrumentalaṅgyamānena aṅgyamānābhyām aṅgyamānaiḥ aṅgyamānebhiḥ
Dativeaṅgyamānāya aṅgyamānābhyām aṅgyamānebhyaḥ
Ablativeaṅgyamānāt aṅgyamānābhyām aṅgyamānebhyaḥ
Genitiveaṅgyamānasya aṅgyamānayoḥ aṅgyamānānām
Locativeaṅgyamāne aṅgyamānayoḥ aṅgyamāneṣu

Compound aṅgyamāna -

Adverb -aṅgyamānam -aṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria