Declension table of aṅgurīya

Deva

NeuterSingularDualPlural
Nominativeaṅgurīyam aṅgurīye aṅgurīyāṇi
Vocativeaṅgurīya aṅgurīye aṅgurīyāṇi
Accusativeaṅgurīyam aṅgurīye aṅgurīyāṇi
Instrumentalaṅgurīyeṇa aṅgurīyābhyām aṅgurīyaiḥ
Dativeaṅgurīyāya aṅgurīyābhyām aṅgurīyebhyaḥ
Ablativeaṅgurīyāt aṅgurīyābhyām aṅgurīyebhyaḥ
Genitiveaṅgurīyasya aṅgurīyayoḥ aṅgurīyāṇām
Locativeaṅgurīye aṅgurīyayoḥ aṅgurīyeṣu

Compound aṅgurīya -

Adverb -aṅgurīyam -aṅgurīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria