Declension table of aṅgurīya

Deva

MasculineSingularDualPlural
Nominativeaṅgurīyaḥ aṅgurīyau aṅgurīyāḥ
Vocativeaṅgurīya aṅgurīyau aṅgurīyāḥ
Accusativeaṅgurīyam aṅgurīyau aṅgurīyān
Instrumentalaṅgurīyeṇa aṅgurīyābhyām aṅgurīyaiḥ aṅgurīyebhiḥ
Dativeaṅgurīyāya aṅgurīyābhyām aṅgurīyebhyaḥ
Ablativeaṅgurīyāt aṅgurīyābhyām aṅgurīyebhyaḥ
Genitiveaṅgurīyasya aṅgurīyayoḥ aṅgurīyāṇām
Locativeaṅgurīye aṅgurīyayoḥ aṅgurīyeṣu

Compound aṅgurīya -

Adverb -aṅgurīyam -aṅgurīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria