Declension table of aṅguri

Deva

FeminineSingularDualPlural
Nominativeaṅguriḥ aṅgurī aṅgurayaḥ
Vocativeaṅgure aṅgurī aṅgurayaḥ
Accusativeaṅgurim aṅgurī aṅgurīḥ
Instrumentalaṅguryā aṅguribhyām aṅguribhiḥ
Dativeaṅguryai aṅguraye aṅguribhyām aṅguribhyaḥ
Ablativeaṅguryāḥ aṅgureḥ aṅguribhyām aṅguribhyaḥ
Genitiveaṅguryāḥ aṅgureḥ aṅguryoḥ aṅgurīṇām
Locativeaṅguryām aṅgurau aṅguryoḥ aṅguriṣu

Compound aṅguri -

Adverb -aṅguri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria