सुबन्तावली ?अङ्गुलिमुद्रिका

Roma

स्त्रीएकद्विबहु
प्रथमाअङ्गुलिमुद्रिका अङ्गुलिमुद्रिके अङ्गुलिमुद्रिकाः
सम्बोधनम्अङ्गुलिमुद्रिके अङ्गुलिमुद्रिके अङ्गुलिमुद्रिकाः
द्वितीयाअङ्गुलिमुद्रिकाम् अङ्गुलिमुद्रिके अङ्गुलिमुद्रिकाः
तृतीयाअङ्गुलिमुद्रिकया अङ्गुलिमुद्रिकाभ्याम् अङ्गुलिमुद्रिकाभिः
चतुर्थीअङ्गुलिमुद्रिकायै अङ्गुलिमुद्रिकाभ्याम् अङ्गुलिमुद्रिकाभ्यः
पञ्चमीअङ्गुलिमुद्रिकायाः अङ्गुलिमुद्रिकाभ्याम् अङ्गुलिमुद्रिकाभ्यः
षष्ठीअङ्गुलिमुद्रिकायाः अङ्गुलिमुद्रिकयोः अङ्गुलिमुद्रिकाणाम्
सप्तमीअङ्गुलिमुद्रिकायाम् अङ्गुलिमुद्रिकयोः अङ्गुलिमुद्रिकासु

अव्यय ॰अङ्गुलिमुद्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria