Declension table of aṅgulimālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṅgulimālaḥ | aṅgulimālau | aṅgulimālāḥ |
Vocative | aṅgulimāla | aṅgulimālau | aṅgulimālāḥ |
Accusative | aṅgulimālam | aṅgulimālau | aṅgulimālān |
Instrumental | aṅgulimālena | aṅgulimālābhyām | aṅgulimālaiḥ aṅgulimālebhiḥ |
Dative | aṅgulimālāya | aṅgulimālābhyām | aṅgulimālebhyaḥ |
Ablative | aṅgulimālāt | aṅgulimālābhyām | aṅgulimālebhyaḥ |
Genitive | aṅgulimālasya | aṅgulimālayoḥ | aṅgulimālānām |
Locative | aṅgulimāle | aṅgulimālayoḥ | aṅgulimāleṣu |