Declension table of aṅgulīyaka

Deva

NeuterSingularDualPlural
Nominativeaṅgulīyakam aṅgulīyake aṅgulīyakāni
Vocativeaṅgulīyaka aṅgulīyake aṅgulīyakāni
Accusativeaṅgulīyakam aṅgulīyake aṅgulīyakāni
Instrumentalaṅgulīyakena aṅgulīyakābhyām aṅgulīyakaiḥ
Dativeaṅgulīyakāya aṅgulīyakābhyām aṅgulīyakebhyaḥ
Ablativeaṅgulīyakāt aṅgulīyakābhyām aṅgulīyakebhyaḥ
Genitiveaṅgulīyakasya aṅgulīyakayoḥ aṅgulīyakānām
Locativeaṅgulīyake aṅgulīyakayoḥ aṅgulīyakeṣu

Compound aṅgulīyaka -

Adverb -aṅgulīyakam -aṅgulīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria