Declension table of aṅgulīya

Deva

MasculineSingularDualPlural
Nominativeaṅgulīyaḥ aṅgulīyau aṅgulīyāḥ
Vocativeaṅgulīya aṅgulīyau aṅgulīyāḥ
Accusativeaṅgulīyam aṅgulīyau aṅgulīyān
Instrumentalaṅgulīyena aṅgulīyābhyām aṅgulīyaiḥ aṅgulīyebhiḥ
Dativeaṅgulīyāya aṅgulīyābhyām aṅgulīyebhyaḥ
Ablativeaṅgulīyāt aṅgulīyābhyām aṅgulīyebhyaḥ
Genitiveaṅgulīyasya aṅgulīyayoḥ aṅgulīyānām
Locativeaṅgulīye aṅgulīyayoḥ aṅgulīyeṣu

Compound aṅgulīya -

Adverb -aṅgulīyam -aṅgulīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria