सुबन्तावली ?अङ्गुलीभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गुलीभङ्गः अङ्गुलीभङ्गौ अङ्गुलीभङ्गाः
सम्बोधनम्अङ्गुलीभङ्ग अङ्गुलीभङ्गौ अङ्गुलीभङ्गाः
द्वितीयाअङ्गुलीभङ्गम् अङ्गुलीभङ्गौ अङ्गुलीभङ्गान्
तृतीयाअङ्गुलीभङ्गेन अङ्गुलीभङ्गाभ्याम् अङ्गुलीभङ्गैः अङ्गुलीभङ्गेभिः
चतुर्थीअङ्गुलीभङ्गाय अङ्गुलीभङ्गाभ्याम् अङ्गुलीभङ्गेभ्यः
पञ्चमीअङ्गुलीभङ्गात् अङ्गुलीभङ्गाभ्याम् अङ्गुलीभङ्गेभ्यः
षष्ठीअङ्गुलीभङ्गस्य अङ्गुलीभङ्गयोः अङ्गुलीभङ्गानाम्
सप्तमीअङ्गुलीभङ्गे अङ्गुलीभङ्गयोः अङ्गुलीभङ्गेषु

समास अङ्गुलीभङ्ग

अव्यय ॰अङ्गुलीभङ्गम् ॰अङ्गुलीभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria