Declension table of ?aṅguliṣaṅgā

Deva

FeminineSingularDualPlural
Nominativeaṅguliṣaṅgā aṅguliṣaṅge aṅguliṣaṅgāḥ
Vocativeaṅguliṣaṅge aṅguliṣaṅge aṅguliṣaṅgāḥ
Accusativeaṅguliṣaṅgām aṅguliṣaṅge aṅguliṣaṅgāḥ
Instrumentalaṅguliṣaṅgayā aṅguliṣaṅgābhyām aṅguliṣaṅgābhiḥ
Dativeaṅguliṣaṅgāyai aṅguliṣaṅgābhyām aṅguliṣaṅgābhyaḥ
Ablativeaṅguliṣaṅgāyāḥ aṅguliṣaṅgābhyām aṅguliṣaṅgābhyaḥ
Genitiveaṅguliṣaṅgāyāḥ aṅguliṣaṅgayoḥ aṅguliṣaṅgāṇām
Locativeaṅguliṣaṅgāyām aṅguliṣaṅgayoḥ aṅguliṣaṅgāsu

Adverb -aṅguliṣaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria