Declension table of aṅguliṣandeśa

Deva

MasculineSingularDualPlural
Nominativeaṅguliṣandeśaḥ aṅguliṣandeśau aṅguliṣandeśāḥ
Vocativeaṅguliṣandeśa aṅguliṣandeśau aṅguliṣandeśāḥ
Accusativeaṅguliṣandeśam aṅguliṣandeśau aṅguliṣandeśān
Instrumentalaṅguliṣandeśena aṅguliṣandeśābhyām aṅguliṣandeśaiḥ aṅguliṣandeśebhiḥ
Dativeaṅguliṣandeśāya aṅguliṣandeśābhyām aṅguliṣandeśebhyaḥ
Ablativeaṅguliṣandeśāt aṅguliṣandeśābhyām aṅguliṣandeśebhyaḥ
Genitiveaṅguliṣandeśasya aṅguliṣandeśayoḥ aṅguliṣandeśānām
Locativeaṅguliṣandeśe aṅguliṣandeśayoḥ aṅguliṣandeśeṣu

Compound aṅguliṣandeśa -

Adverb -aṅguliṣandeśam -aṅguliṣandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria