सुबन्तावली ?अङ्गुलप्रमाण

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गुलप्रमाणः अङ्गुलप्रमाणौ अङ्गुलप्रमाणाः
सम्बोधनम्अङ्गुलप्रमाण अङ्गुलप्रमाणौ अङ्गुलप्रमाणाः
द्वितीयाअङ्गुलप्रमाणम् अङ्गुलप्रमाणौ अङ्गुलप्रमाणान्
तृतीयाअङ्गुलप्रमाणेन अङ्गुलप्रमाणाभ्याम् अङ्गुलप्रमाणैः अङ्गुलप्रमाणेभिः
चतुर्थीअङ्गुलप्रमाणाय अङ्गुलप्रमाणाभ्याम् अङ्गुलप्रमाणेभ्यः
पञ्चमीअङ्गुलप्रमाणात् अङ्गुलप्रमाणाभ्याम् अङ्गुलप्रमाणेभ्यः
षष्ठीअङ्गुलप्रमाणस्य अङ्गुलप्रमाणयोः अङ्गुलप्रमाणानाम्
सप्तमीअङ्गुलप्रमाणे अङ्गुलप्रमाणयोः अङ्गुलप्रमाणेषु

समास अङ्गुलप्रमाण

अव्यय ॰अङ्गुलप्रमाणम् ॰अङ्गुलप्रमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria