Declension table of aṅgula

Deva

MasculineSingularDualPlural
Nominativeaṅgulaḥ aṅgulau aṅgulāḥ
Vocativeaṅgula aṅgulau aṅgulāḥ
Accusativeaṅgulam aṅgulau aṅgulān
Instrumentalaṅgulena aṅgulābhyām aṅgulaiḥ aṅgulebhiḥ
Dativeaṅgulāya aṅgulābhyām aṅgulebhyaḥ
Ablativeaṅgulāt aṅgulābhyām aṅgulebhyaḥ
Genitiveaṅgulasya aṅgulayoḥ aṅgulānām
Locativeaṅgule aṅgulayoḥ aṅguleṣu

Compound aṅgula -

Adverb -aṅgulam -aṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria