Declension table of ?aṅgīkṛtā

Deva

FeminineSingularDualPlural
Nominativeaṅgīkṛtā aṅgīkṛte aṅgīkṛtāḥ
Vocativeaṅgīkṛte aṅgīkṛte aṅgīkṛtāḥ
Accusativeaṅgīkṛtām aṅgīkṛte aṅgīkṛtāḥ
Instrumentalaṅgīkṛtayā aṅgīkṛtābhyām aṅgīkṛtābhiḥ
Dativeaṅgīkṛtāyai aṅgīkṛtābhyām aṅgīkṛtābhyaḥ
Ablativeaṅgīkṛtāyāḥ aṅgīkṛtābhyām aṅgīkṛtābhyaḥ
Genitiveaṅgīkṛtāyāḥ aṅgīkṛtayoḥ aṅgīkṛtānām
Locativeaṅgīkṛtāyām aṅgīkṛtayoḥ aṅgīkṛtāsu

Adverb -aṅgīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria