Declension table of aṅgīkṛta

Deva

MasculineSingularDualPlural
Nominativeaṅgīkṛtaḥ aṅgīkṛtau aṅgīkṛtāḥ
Vocativeaṅgīkṛta aṅgīkṛtau aṅgīkṛtāḥ
Accusativeaṅgīkṛtam aṅgīkṛtau aṅgīkṛtān
Instrumentalaṅgīkṛtena aṅgīkṛtābhyām aṅgīkṛtaiḥ aṅgīkṛtebhiḥ
Dativeaṅgīkṛtāya aṅgīkṛtābhyām aṅgīkṛtebhyaḥ
Ablativeaṅgīkṛtāt aṅgīkṛtābhyām aṅgīkṛtebhyaḥ
Genitiveaṅgīkṛtasya aṅgīkṛtayoḥ aṅgīkṛtānām
Locativeaṅgīkṛte aṅgīkṛtayoḥ aṅgīkṛteṣu

Compound aṅgīkṛta -

Adverb -aṅgīkṛtam -aṅgīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria