Declension table of aṅgī

Deva

FeminineSingularDualPlural
Nominativeaṅgī aṅgyau aṅgyaḥ
Vocativeaṅgi aṅgyau aṅgyaḥ
Accusativeaṅgīm aṅgyau aṅgīḥ
Instrumentalaṅgyā aṅgībhyām aṅgībhiḥ
Dativeaṅgyai aṅgībhyām aṅgībhyaḥ
Ablativeaṅgyāḥ aṅgībhyām aṅgībhyaḥ
Genitiveaṅgyāḥ aṅgyoḥ aṅgīnām
Locativeaṅgyām aṅgyoḥ aṅgīṣu

Compound aṅgi - aṅgī -

Adverb -aṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria