सुबन्तावली ?अङ्गिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअङ्गिष्यन्ती अङ्गिष्यन्त्यौ अङ्गिष्यन्त्यः
सम्बोधनम्अङ्गिष्यन्ति अङ्गिष्यन्त्यौ अङ्गिष्यन्त्यः
द्वितीयाअङ्गिष्यन्तीम् अङ्गिष्यन्त्यौ अङ्गिष्यन्तीः
तृतीयाअङ्गिष्यन्त्या अङ्गिष्यन्तीभ्याम् अङ्गिष्यन्तीभिः
चतुर्थीअङ्गिष्यन्त्यै अङ्गिष्यन्तीभ्याम् अङ्गिष्यन्तीभ्यः
पञ्चमीअङ्गिष्यन्त्याः अङ्गिष्यन्तीभ्याम् अङ्गिष्यन्तीभ्यः
षष्ठीअङ्गिष्यन्त्याः अङ्गिष्यन्त्योः अङ्गिष्यन्तीनाम्
सप्तमीअङ्गिष्यन्त्याम् अङ्गिष्यन्त्योः अङ्गिष्यन्तीषु

समास अङ्गिष्यन्ति अङ्गिष्यन्ती

अव्यय ॰अङ्गिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria