Declension table of ?aṅghya

Deva

NeuterSingularDualPlural
Nominativeaṅghyam aṅghye aṅghyāni
Vocativeaṅghya aṅghye aṅghyāni
Accusativeaṅghyam aṅghye aṅghyāni
Instrumentalaṅghyena aṅghyābhyām aṅghyaiḥ
Dativeaṅghyāya aṅghyābhyām aṅghyebhyaḥ
Ablativeaṅghyāt aṅghyābhyām aṅghyebhyaḥ
Genitiveaṅghyasya aṅghyayoḥ aṅghyānām
Locativeaṅghye aṅghyayoḥ aṅghyeṣu

Compound aṅghya -

Adverb -aṅghyam -aṅghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria