सुबन्तावली ?अङ्घ्र्यवनेजनत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाअङ्घ्र्यवनेजनत्वम् अङ्घ्र्यवनेजनत्वे अङ्घ्र्यवनेजनत्वानि
सम्बोधनम्अङ्घ्र्यवनेजनत्व अङ्घ्र्यवनेजनत्वे अङ्घ्र्यवनेजनत्वानि
द्वितीयाअङ्घ्र्यवनेजनत्वम् अङ्घ्र्यवनेजनत्वे अङ्घ्र्यवनेजनत्वानि
तृतीयाअङ्घ्र्यवनेजनत्वेन अङ्घ्र्यवनेजनत्वाभ्याम् अङ्घ्र्यवनेजनत्वैः
चतुर्थीअङ्घ्र्यवनेजनत्वाय अङ्घ्र्यवनेजनत्वाभ्याम् अङ्घ्र्यवनेजनत्वेभ्यः
पञ्चमीअङ्घ्र्यवनेजनत्वात् अङ्घ्र्यवनेजनत्वाभ्याम् अङ्घ्र्यवनेजनत्वेभ्यः
षष्ठीअङ्घ्र्यवनेजनत्वस्य अङ्घ्र्यवनेजनत्वयोः अङ्घ्र्यवनेजनत्वानाम्
सप्तमीअङ्घ्र्यवनेजनत्वे अङ्घ्र्यवनेजनत्वयोः अङ्घ्र्यवनेजनत्वेषु

समास अङ्घ्र्यवनेजनत्व

अव्यय ॰अङ्घ्र्यवनेजनत्वम् ॰अङ्घ्र्यवनेजनत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria