सुबन्तावली ?अङ्घ्र्यवनेजन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअङ्घ्र्यवनेजनम् अङ्घ्र्यवनेजने अङ्घ्र्यवनेजनानि
सम्बोधनम्अङ्घ्र्यवनेजन अङ्घ्र्यवनेजने अङ्घ्र्यवनेजनानि
द्वितीयाअङ्घ्र्यवनेजनम् अङ्घ्र्यवनेजने अङ्घ्र्यवनेजनानि
तृतीयाअङ्घ्र्यवनेजनेन अङ्घ्र्यवनेजनाभ्याम् अङ्घ्र्यवनेजनैः
चतुर्थीअङ्घ्र्यवनेजनाय अङ्घ्र्यवनेजनाभ्याम् अङ्घ्र्यवनेजनेभ्यः
पञ्चमीअङ्घ्र्यवनेजनात् अङ्घ्र्यवनेजनाभ्याम् अङ्घ्र्यवनेजनेभ्यः
षष्ठीअङ्घ्र्यवनेजनस्य अङ्घ्र्यवनेजनयोः अङ्घ्र्यवनेजनानाम्
सप्तमीअङ्घ्र्यवनेजने अङ्घ्र्यवनेजनयोः अङ्घ्र्यवनेजनेषु

समास अङ्घ्र्यवनेजन

अव्यय ॰अङ्घ्र्यवनेजनम् ॰अङ्घ्र्यवनेजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria