Declension table of ?aṅghita

Deva

MasculineSingularDualPlural
Nominativeaṅghitaḥ aṅghitau aṅghitāḥ
Vocativeaṅghita aṅghitau aṅghitāḥ
Accusativeaṅghitam aṅghitau aṅghitān
Instrumentalaṅghitena aṅghitābhyām aṅghitaiḥ aṅghitebhiḥ
Dativeaṅghitāya aṅghitābhyām aṅghitebhyaḥ
Ablativeaṅghitāt aṅghitābhyām aṅghitebhyaḥ
Genitiveaṅghitasya aṅghitayoḥ aṅghitānām
Locativeaṅghite aṅghitayoḥ aṅghiteṣu

Compound aṅghita -

Adverb -aṅghitam -aṅghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria