Declension table of ?aṅghamāna

Deva

MasculineSingularDualPlural
Nominativeaṅghamānaḥ aṅghamānau aṅghamānāḥ
Vocativeaṅghamāna aṅghamānau aṅghamānāḥ
Accusativeaṅghamānam aṅghamānau aṅghamānān
Instrumentalaṅghamānena aṅghamānābhyām aṅghamānaiḥ aṅghamānebhiḥ
Dativeaṅghamānāya aṅghamānābhyām aṅghamānebhyaḥ
Ablativeaṅghamānāt aṅghamānābhyām aṅghamānebhyaḥ
Genitiveaṅghamānasya aṅghamānayoḥ aṅghamānānām
Locativeaṅghamāne aṅghamānayoḥ aṅghamāneṣu

Compound aṅghamāna -

Adverb -aṅghamānam -aṅghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria