Declension table of aṅgaśikhara

Deva

MasculineSingularDualPlural
Nominativeaṅgaśikharaḥ aṅgaśikharau aṅgaśikharāḥ
Vocativeaṅgaśikhara aṅgaśikharau aṅgaśikharāḥ
Accusativeaṅgaśikharam aṅgaśikharau aṅgaśikharān
Instrumentalaṅgaśikhareṇa aṅgaśikharābhyām aṅgaśikharaiḥ aṅgaśikharebhiḥ
Dativeaṅgaśikharāya aṅgaśikharābhyām aṅgaśikharebhyaḥ
Ablativeaṅgaśikharāt aṅgaśikharābhyām aṅgaśikharebhyaḥ
Genitiveaṅgaśikharasya aṅgaśikharayoḥ aṅgaśikharāṇām
Locativeaṅgaśikhare aṅgaśikharayoḥ aṅgaśikhareṣu

Compound aṅgaśikhara -

Adverb -aṅgaśikharam -aṅgaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria