Declension table of ?aṅgayiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṅgayiṣyat aṅgayiṣyantī aṅgayiṣyatī aṅgayiṣyanti
Vocativeaṅgayiṣyat aṅgayiṣyantī aṅgayiṣyatī aṅgayiṣyanti
Accusativeaṅgayiṣyat aṅgayiṣyantī aṅgayiṣyatī aṅgayiṣyanti
Instrumentalaṅgayiṣyatā aṅgayiṣyadbhyām aṅgayiṣyadbhiḥ
Dativeaṅgayiṣyate aṅgayiṣyadbhyām aṅgayiṣyadbhyaḥ
Ablativeaṅgayiṣyataḥ aṅgayiṣyadbhyām aṅgayiṣyadbhyaḥ
Genitiveaṅgayiṣyataḥ aṅgayiṣyatoḥ aṅgayiṣyatām
Locativeaṅgayiṣyati aṅgayiṣyatoḥ aṅgayiṣyatsu

Adverb -aṅgayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria