Declension table of ?aṅgayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṅgayiṣyantī aṅgayiṣyantyau aṅgayiṣyantyaḥ
Vocativeaṅgayiṣyanti aṅgayiṣyantyau aṅgayiṣyantyaḥ
Accusativeaṅgayiṣyantīm aṅgayiṣyantyau aṅgayiṣyantīḥ
Instrumentalaṅgayiṣyantyā aṅgayiṣyantībhyām aṅgayiṣyantībhiḥ
Dativeaṅgayiṣyantyai aṅgayiṣyantībhyām aṅgayiṣyantībhyaḥ
Ablativeaṅgayiṣyantyāḥ aṅgayiṣyantībhyām aṅgayiṣyantībhyaḥ
Genitiveaṅgayiṣyantyāḥ aṅgayiṣyantyoḥ aṅgayiṣyantīnām
Locativeaṅgayiṣyantyām aṅgayiṣyantyoḥ aṅgayiṣyantīṣu

Compound aṅgayiṣyanti - aṅgayiṣyantī -

Adverb -aṅgayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria