सुबन्तावली ?अङ्गयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअङ्गयिष्यन्ती अङ्गयिष्यन्त्यौ अङ्गयिष्यन्त्यः
सम्बोधनम्अङ्गयिष्यन्ति अङ्गयिष्यन्त्यौ अङ्गयिष्यन्त्यः
द्वितीयाअङ्गयिष्यन्तीम् अङ्गयिष्यन्त्यौ अङ्गयिष्यन्तीः
तृतीयाअङ्गयिष्यन्त्या अङ्गयिष्यन्तीभ्याम् अङ्गयिष्यन्तीभिः
चतुर्थीअङ्गयिष्यन्त्यै अङ्गयिष्यन्तीभ्याम् अङ्गयिष्यन्तीभ्यः
पञ्चमीअङ्गयिष्यन्त्याः अङ्गयिष्यन्तीभ्याम् अङ्गयिष्यन्तीभ्यः
षष्ठीअङ्गयिष्यन्त्याः अङ्गयिष्यन्त्योः अङ्गयिष्यन्तीनाम्
सप्तमीअङ्गयिष्यन्त्याम् अङ्गयिष्यन्त्योः अङ्गयिष्यन्तीषु

समास अङ्गयिष्यन्ति अङ्गयिष्यन्ती

अव्यय ॰अङ्गयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria