Declension table of ?aṅgayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṅgayiṣyamāṇā aṅgayiṣyamāṇe aṅgayiṣyamāṇāḥ
Vocativeaṅgayiṣyamāṇe aṅgayiṣyamāṇe aṅgayiṣyamāṇāḥ
Accusativeaṅgayiṣyamāṇām aṅgayiṣyamāṇe aṅgayiṣyamāṇāḥ
Instrumentalaṅgayiṣyamāṇayā aṅgayiṣyamāṇābhyām aṅgayiṣyamāṇābhiḥ
Dativeaṅgayiṣyamāṇāyai aṅgayiṣyamāṇābhyām aṅgayiṣyamāṇābhyaḥ
Ablativeaṅgayiṣyamāṇāyāḥ aṅgayiṣyamāṇābhyām aṅgayiṣyamāṇābhyaḥ
Genitiveaṅgayiṣyamāṇāyāḥ aṅgayiṣyamāṇayoḥ aṅgayiṣyamāṇānām
Locativeaṅgayiṣyamāṇāyām aṅgayiṣyamāṇayoḥ aṅgayiṣyamāṇāsu

Adverb -aṅgayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria