सुबन्तावली ?अङ्गयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गयिष्यमाणः अङ्गयिष्यमाणौ अङ्गयिष्यमाणाः
सम्बोधनम्अङ्गयिष्यमाण अङ्गयिष्यमाणौ अङ्गयिष्यमाणाः
द्वितीयाअङ्गयिष्यमाणम् अङ्गयिष्यमाणौ अङ्गयिष्यमाणान्
तृतीयाअङ्गयिष्यमाणेन अङ्गयिष्यमाणाभ्याम् अङ्गयिष्यमाणैः अङ्गयिष्यमाणेभिः
चतुर्थीअङ्गयिष्यमाणाय अङ्गयिष्यमाणाभ्याम् अङ्गयिष्यमाणेभ्यः
पञ्चमीअङ्गयिष्यमाणात् अङ्गयिष्यमाणाभ्याम् अङ्गयिष्यमाणेभ्यः
षष्ठीअङ्गयिष्यमाणस्य अङ्गयिष्यमाणयोः अङ्गयिष्यमाणानाम्
सप्तमीअङ्गयिष्यमाणे अङ्गयिष्यमाणयोः अङ्गयिष्यमाणेषु

समास अङ्गयिष्यमाण

अव्यय ॰अङ्गयिष्यमाणम् ॰अङ्गयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria