सुबन्तावली ?अङ्गवाक्पाणिमत्

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गवाक्पाणिमान् अङ्गवाक्पाणिमन्तौ अङ्गवाक्पाणिमन्तः
सम्बोधनम्अङ्गवाक्पाणिमन् अङ्गवाक्पाणिमन्तौ अङ्गवाक्पाणिमन्तः
द्वितीयाअङ्गवाक्पाणिमन्तम् अङ्गवाक्पाणिमन्तौ अङ्गवाक्पाणिमतः
तृतीयाअङ्गवाक्पाणिमता अङ्गवाक्पाणिमद्भ्याम् अङ्गवाक्पाणिमद्भिः
चतुर्थीअङ्गवाक्पाणिमते अङ्गवाक्पाणिमद्भ्याम् अङ्गवाक्पाणिमद्भ्यः
पञ्चमीअङ्गवाक्पाणिमतः अङ्गवाक्पाणिमद्भ्याम् अङ्गवाक्पाणिमद्भ्यः
षष्ठीअङ्गवाक्पाणिमतः अङ्गवाक्पाणिमतोः अङ्गवाक्पाणिमताम्
सप्तमीअङ्गवाक्पाणिमति अङ्गवाक्पाणिमतोः अङ्गवाक्पाणिमत्सु

समास अङ्गवाक्पाणिमत्

अव्यय ॰अङ्गवाक्पाणिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria