Declension table of aṅgasukha

Deva

NeuterSingularDualPlural
Nominativeaṅgasukham aṅgasukhe aṅgasukhāni
Vocativeaṅgasukha aṅgasukhe aṅgasukhāni
Accusativeaṅgasukham aṅgasukhe aṅgasukhāni
Instrumentalaṅgasukhena aṅgasukhābhyām aṅgasukhaiḥ
Dativeaṅgasukhāya aṅgasukhābhyām aṅgasukhebhyaḥ
Ablativeaṅgasukhāt aṅgasukhābhyām aṅgasukhebhyaḥ
Genitiveaṅgasukhasya aṅgasukhayoḥ aṅgasukhānām
Locativeaṅgasukhe aṅgasukhayoḥ aṅgasukheṣu

Compound aṅgasukha -

Adverb -aṅgasukham -aṅgasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria