सुबन्तावली ?अङ्गप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाअङ्गप्रायश्चित्तम् अङ्गप्रायश्चित्ते अङ्गप्रायश्चित्तानि
सम्बोधनम्अङ्गप्रायश्चित्त अङ्गप्रायश्चित्ते अङ्गप्रायश्चित्तानि
द्वितीयाअङ्गप्रायश्चित्तम् अङ्गप्रायश्चित्ते अङ्गप्रायश्चित्तानि
तृतीयाअङ्गप्रायश्चित्तेन अङ्गप्रायश्चित्ताभ्याम् अङ्गप्रायश्चित्तैः
चतुर्थीअङ्गप्रायश्चित्ताय अङ्गप्रायश्चित्ताभ्याम् अङ्गप्रायश्चित्तेभ्यः
पञ्चमीअङ्गप्रायश्चित्तात् अङ्गप्रायश्चित्ताभ्याम् अङ्गप्रायश्चित्तेभ्यः
षष्ठीअङ्गप्रायश्चित्तस्य अङ्गप्रायश्चित्तयोः अङ्गप्रायश्चित्तानाम्
सप्तमीअङ्गप्रायश्चित्ते अङ्गप्रायश्चित्तयोः अङ्गप्रायश्चित्तेषु

समास अङ्गप्रायश्चित्त

अव्यय ॰अङ्गप्रायश्चित्तम् ॰अङ्गप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria