Declension table of aṅganyāsa

Deva

MasculineSingularDualPlural
Nominativeaṅganyāsaḥ aṅganyāsau aṅganyāsāḥ
Vocativeaṅganyāsa aṅganyāsau aṅganyāsāḥ
Accusativeaṅganyāsam aṅganyāsau aṅganyāsān
Instrumentalaṅganyāsena aṅganyāsābhyām aṅganyāsaiḥ aṅganyāsebhiḥ
Dativeaṅganyāsāya aṅganyāsābhyām aṅganyāsebhyaḥ
Ablativeaṅganyāsāt aṅganyāsābhyām aṅganyāsebhyaḥ
Genitiveaṅganyāsasya aṅganyāsayoḥ aṅganyāsānām
Locativeaṅganyāse aṅganyāsayoḥ aṅganyāseṣu

Compound aṅganyāsa -

Adverb -aṅganyāsam -aṅganyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria