Declension table of ?aṅganīya

Deva

MasculineSingularDualPlural
Nominativeaṅganīyaḥ aṅganīyau aṅganīyāḥ
Vocativeaṅganīya aṅganīyau aṅganīyāḥ
Accusativeaṅganīyam aṅganīyau aṅganīyān
Instrumentalaṅganīyena aṅganīyābhyām aṅganīyaiḥ aṅganīyebhiḥ
Dativeaṅganīyāya aṅganīyābhyām aṅganīyebhyaḥ
Ablativeaṅganīyāt aṅganīyābhyām aṅganīyebhyaḥ
Genitiveaṅganīyasya aṅganīyayoḥ aṅganīyānām
Locativeaṅganīye aṅganīyayoḥ aṅganīyeṣu

Compound aṅganīya -

Adverb -aṅganīyam -aṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria