Declension table of aṅgamejaya

Deva

MasculineSingularDualPlural
Nominativeaṅgamejayaḥ aṅgamejayau aṅgamejayāḥ
Vocativeaṅgamejaya aṅgamejayau aṅgamejayāḥ
Accusativeaṅgamejayam aṅgamejayau aṅgamejayān
Instrumentalaṅgamejayena aṅgamejayābhyām aṅgamejayaiḥ aṅgamejayebhiḥ
Dativeaṅgamejayāya aṅgamejayābhyām aṅgamejayebhyaḥ
Ablativeaṅgamejayāt aṅgamejayābhyām aṅgamejayebhyaḥ
Genitiveaṅgamejayasya aṅgamejayayoḥ aṅgamejayānām
Locativeaṅgamejaye aṅgamejayayoḥ aṅgamejayeṣu

Compound aṅgamejaya -

Adverb -aṅgamejayam -aṅgamejayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria