सुबन्तावली ?अङ्गमर्दक

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गमर्दकः अङ्गमर्दकौ अङ्गमर्दकाः
सम्बोधनम्अङ्गमर्दक अङ्गमर्दकौ अङ्गमर्दकाः
द्वितीयाअङ्गमर्दकम् अङ्गमर्दकौ अङ्गमर्दकान्
तृतीयाअङ्गमर्दकेन अङ्गमर्दकाभ्याम् अङ्गमर्दकैः अङ्गमर्दकेभिः
चतुर्थीअङ्गमर्दकाय अङ्गमर्दकाभ्याम् अङ्गमर्दकेभ्यः
पञ्चमीअङ्गमर्दकात् अङ्गमर्दकाभ्याम् अङ्गमर्दकेभ्यः
षष्ठीअङ्गमर्दकस्य अङ्गमर्दकयोः अङ्गमर्दकानाम्
सप्तमीअङ्गमर्दके अङ्गमर्दकयोः अङ्गमर्दकेषु

समास अङ्गमर्दक

अव्यय ॰अङ्गमर्दकम् ॰अङ्गमर्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria