सुबन्तावली ?अङ्गमर्द

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गमर्दः अङ्गमर्दौ अङ्गमर्दाः
सम्बोधनम्अङ्गमर्द अङ्गमर्दौ अङ्गमर्दाः
द्वितीयाअङ्गमर्दम् अङ्गमर्दौ अङ्गमर्दान्
तृतीयाअङ्गमर्देन अङ्गमर्दाभ्याम् अङ्गमर्दैः अङ्गमर्देभिः
चतुर्थीअङ्गमर्दाय अङ्गमर्दाभ्याम् अङ्गमर्देभ्यः
पञ्चमीअङ्गमर्दात् अङ्गमर्दाभ्याम् अङ्गमर्देभ्यः
षष्ठीअङ्गमर्दस्य अङ्गमर्दयोः अङ्गमर्दानाम्
सप्तमीअङ्गमर्दे अङ्गमर्दयोः अङ्गमर्देषु

समास अङ्गमर्द

अव्यय ॰अङ्गमर्दम् ॰अङ्गमर्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria