सुबन्तावली ?अङ्गमर्षप्रशमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअङ्गमर्षप्रशमनम् अङ्गमर्षप्रशमने अङ्गमर्षप्रशमनानि
सम्बोधनम्अङ्गमर्षप्रशमन अङ्गमर्षप्रशमने अङ्गमर्षप्रशमनानि
द्वितीयाअङ्गमर्षप्रशमनम् अङ्गमर्षप्रशमने अङ्गमर्षप्रशमनानि
तृतीयाअङ्गमर्षप्रशमनेन अङ्गमर्षप्रशमनाभ्याम् अङ्गमर्षप्रशमनैः
चतुर्थीअङ्गमर्षप्रशमनाय अङ्गमर्षप्रशमनाभ्याम् अङ्गमर्षप्रशमनेभ्यः
पञ्चमीअङ्गमर्षप्रशमनात् अङ्गमर्षप्रशमनाभ्याम् अङ्गमर्षप्रशमनेभ्यः
षष्ठीअङ्गमर्षप्रशमनस्य अङ्गमर्षप्रशमनयोः अङ्गमर्षप्रशमनानाम्
सप्तमीअङ्गमर्षप्रशमने अङ्गमर्षप्रशमनयोः अङ्गमर्षप्रशमनेषु

समास अङ्गमर्षप्रशमन

अव्यय ॰अङ्गमर्षप्रशमनम् ॰अङ्गमर्षप्रशमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria