सुबन्तावली ?अङ्गजनुस्

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गजनुः अङ्गजनुषौ अङ्गजनुषः
सम्बोधनम्अङ्गजनुः अङ्गजनुषौ अङ्गजनुषः
द्वितीयाअङ्गजनुषम् अङ्गजनुषौ अङ्गजनुषः
तृतीयाअङ्गजनुषा अङ्गजनुर्भ्याम् अङ्गजनुर्भिः
चतुर्थीअङ्गजनुषे अङ्गजनुर्भ्याम् अङ्गजनुर्भ्यः
पञ्चमीअङ्गजनुषः अङ्गजनुर्भ्याम् अङ्गजनुर्भ्यः
षष्ठीअङ्गजनुषः अङ्गजनुषोः अङ्गजनुषाम्
सप्तमीअङ्गजनुषि अङ्गजनुषोः अङ्गजनुःषु

समास अङ्गजनुस्

अव्यय ॰अङ्गजनुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria