Declension table of aṅgaja

Deva

MasculineSingularDualPlural
Nominativeaṅgajaḥ aṅgajau aṅgajāḥ
Vocativeaṅgaja aṅgajau aṅgajāḥ
Accusativeaṅgajam aṅgajau aṅgajān
Instrumentalaṅgajena aṅgajābhyām aṅgajaiḥ aṅgajebhiḥ
Dativeaṅgajāya aṅgajābhyām aṅgajebhyaḥ
Ablativeaṅgajāt aṅgajābhyām aṅgajebhyaḥ
Genitiveaṅgajasya aṅgajayoḥ aṅgajānām
Locativeaṅgaje aṅgajayoḥ aṅgajeṣu

Compound aṅgaja -

Adverb -aṅgajam -aṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria