Declension table of aṅgadeśa

Deva

MasculineSingularDualPlural
Nominativeaṅgadeśaḥ aṅgadeśau aṅgadeśāḥ
Vocativeaṅgadeśa aṅgadeśau aṅgadeśāḥ
Accusativeaṅgadeśam aṅgadeśau aṅgadeśān
Instrumentalaṅgadeśena aṅgadeśābhyām aṅgadeśaiḥ aṅgadeśebhiḥ
Dativeaṅgadeśāya aṅgadeśābhyām aṅgadeśebhyaḥ
Ablativeaṅgadeśāt aṅgadeśābhyām aṅgadeśebhyaḥ
Genitiveaṅgadeśasya aṅgadeśayoḥ aṅgadeśānām
Locativeaṅgadeśe aṅgadeśayoḥ aṅgadeśeṣu

Compound aṅgadeśa -

Adverb -aṅgadeśam -aṅgadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria