Declension table of aṅgada

Deva

NeuterSingularDualPlural
Nominativeaṅgadam aṅgade aṅgadāni
Vocativeaṅgada aṅgade aṅgadāni
Accusativeaṅgadam aṅgade aṅgadāni
Instrumentalaṅgadena aṅgadābhyām aṅgadaiḥ
Dativeaṅgadāya aṅgadābhyām aṅgadebhyaḥ
Ablativeaṅgadāt aṅgadābhyām aṅgadebhyaḥ
Genitiveaṅgadasya aṅgadayoḥ aṅgadānām
Locativeaṅgade aṅgadayoḥ aṅgadeṣu

Compound aṅgada -

Adverb -aṅgadam -aṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria