Declension table of aṅgada

Deva

MasculineSingularDualPlural
Nominativeaṅgadaḥ aṅgadau aṅgadāḥ
Vocativeaṅgada aṅgadau aṅgadāḥ
Accusativeaṅgadam aṅgadau aṅgadān
Instrumentalaṅgadena aṅgadābhyām aṅgadaiḥ aṅgadebhiḥ
Dativeaṅgadāya aṅgadābhyām aṅgadebhyaḥ
Ablativeaṅgadāt aṅgadābhyām aṅgadebhyaḥ
Genitiveaṅgadasya aṅgadayoḥ aṅgadānām
Locativeaṅgade aṅgadayoḥ aṅgadeṣu

Compound aṅgada -

Adverb -aṅgadam -aṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria