Declension table of aṅgārita

Deva

MasculineSingularDualPlural
Nominativeaṅgāritaḥ aṅgāritau aṅgāritāḥ
Vocativeaṅgārita aṅgāritau aṅgāritāḥ
Accusativeaṅgāritam aṅgāritau aṅgāritān
Instrumentalaṅgāritena aṅgāritābhyām aṅgāritaiḥ aṅgāritebhiḥ
Dativeaṅgāritāya aṅgāritābhyām aṅgāritebhyaḥ
Ablativeaṅgāritāt aṅgāritābhyām aṅgāritebhyaḥ
Genitiveaṅgāritasya aṅgāritayoḥ aṅgāritānām
Locativeaṅgārite aṅgāritayoḥ aṅgāriteṣu

Compound aṅgārita -

Adverb -aṅgāritam -aṅgāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria