Declension table of aṅgārika

Deva

MasculineSingularDualPlural
Nominativeaṅgārikaḥ aṅgārikau aṅgārikāḥ
Vocativeaṅgārika aṅgārikau aṅgārikāḥ
Accusativeaṅgārikam aṅgārikau aṅgārikān
Instrumentalaṅgārikeṇa aṅgārikābhyām aṅgārikaiḥ aṅgārikebhiḥ
Dativeaṅgārikāya aṅgārikābhyām aṅgārikebhyaḥ
Ablativeaṅgārikāt aṅgārikābhyām aṅgārikebhyaḥ
Genitiveaṅgārikasya aṅgārikayoḥ aṅgārikāṇām
Locativeaṅgārike aṅgārikayoḥ aṅgārikeṣu

Compound aṅgārika -

Adverb -aṅgārikam -aṅgārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria